Declension table of ?somavahniprakāśā

Deva

FeminineSingularDualPlural
Nominativesomavahniprakāśā somavahniprakāśe somavahniprakāśāḥ
Vocativesomavahniprakāśe somavahniprakāśe somavahniprakāśāḥ
Accusativesomavahniprakāśām somavahniprakāśe somavahniprakāśāḥ
Instrumentalsomavahniprakāśayā somavahniprakāśābhyām somavahniprakāśābhiḥ
Dativesomavahniprakāśāyai somavahniprakāśābhyām somavahniprakāśābhyaḥ
Ablativesomavahniprakāśāyāḥ somavahniprakāśābhyām somavahniprakāśābhyaḥ
Genitivesomavahniprakāśāyāḥ somavahniprakāśayoḥ somavahniprakāśānām
Locativesomavahniprakāśāyām somavahniprakāśayoḥ somavahniprakāśāsu

Adverb -somavahniprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria