Declension table of ?somatva

Deva

NeuterSingularDualPlural
Nominativesomatvam somatve somatvāni
Vocativesomatva somatve somatvāni
Accusativesomatvam somatve somatvāni
Instrumentalsomatvena somatvābhyām somatvaiḥ
Dativesomatvāya somatvābhyām somatvebhyaḥ
Ablativesomatvāt somatvābhyām somatvebhyaḥ
Genitivesomatvasya somatvayoḥ somatvānām
Locativesomatve somatvayoḥ somatveṣu

Compound somatva -

Adverb -somatvam -somatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria