Declension table of ?somasutvan

Deva

NeuterSingularDualPlural
Nominativesomasutva somasutvnī somasutvanī somasutvāni
Vocativesomasutvan somasutva somasutvnī somasutvanī somasutvāni
Accusativesomasutva somasutvnī somasutvanī somasutvāni
Instrumentalsomasutvanā somasutvabhyām somasutvabhiḥ
Dativesomasutvane somasutvabhyām somasutvabhyaḥ
Ablativesomasutvanaḥ somasutvabhyām somasutvabhyaḥ
Genitivesomasutvanaḥ somasutvanoḥ somasutvanām
Locativesomasutvani somasutvanoḥ somasutvasu

Compound somasutva -

Adverb -somasutva -somasutvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria