Declension table of ?somasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesomasaṃsthā somasaṃsthe somasaṃsthāḥ
Vocativesomasaṃsthe somasaṃsthe somasaṃsthāḥ
Accusativesomasaṃsthām somasaṃsthe somasaṃsthāḥ
Instrumentalsomasaṃsthayā somasaṃsthābhyām somasaṃsthābhiḥ
Dativesomasaṃsthāyai somasaṃsthābhyām somasaṃsthābhyaḥ
Ablativesomasaṃsthāyāḥ somasaṃsthābhyām somasaṃsthābhyaḥ
Genitivesomasaṃsthāyāḥ somasaṃsthayoḥ somasaṃsthānām
Locativesomasaṃsthāyām somasaṃsthayoḥ somasaṃsthāsu

Adverb -somasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria