Declension table of ?somarūpa

Deva

MasculineSingularDualPlural
Nominativesomarūpaḥ somarūpau somarūpāḥ
Vocativesomarūpa somarūpau somarūpāḥ
Accusativesomarūpam somarūpau somarūpān
Instrumentalsomarūpeṇa somarūpābhyām somarūpaiḥ somarūpebhiḥ
Dativesomarūpāya somarūpābhyām somarūpebhyaḥ
Ablativesomarūpāt somarūpābhyām somarūpebhyaḥ
Genitivesomarūpasya somarūpayoḥ somarūpāṇām
Locativesomarūpe somarūpayoḥ somarūpeṣu

Compound somarūpa -

Adverb -somarūpam -somarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria