Declension table of ?somarāta

Deva

MasculineSingularDualPlural
Nominativesomarātaḥ somarātau somarātāḥ
Vocativesomarāta somarātau somarātāḥ
Accusativesomarātam somarātau somarātān
Instrumentalsomarātena somarātābhyām somarātaiḥ somarātebhiḥ
Dativesomarātāya somarātābhyām somarātebhyaḥ
Ablativesomarātāt somarātābhyām somarātebhyaḥ
Genitivesomarātasya somarātayoḥ somarātānām
Locativesomarāte somarātayoḥ somarāteṣu

Compound somarāta -

Adverb -somarātam -somarātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria