Declension table of ?somarājya

Deva

MasculineSingularDualPlural
Nominativesomarājyaḥ somarājyau somarājyāḥ
Vocativesomarājya somarājyau somarājyāḥ
Accusativesomarājyam somarājyau somarājyān
Instrumentalsomarājyena somarājyābhyām somarājyaiḥ somarājyebhiḥ
Dativesomarājyāya somarājyābhyām somarājyebhyaḥ
Ablativesomarājyāt somarājyābhyām somarājyebhyaḥ
Genitivesomarājyasya somarājyayoḥ somarājyānām
Locativesomarājye somarājyayoḥ somarājyeṣu

Compound somarājya -

Adverb -somarājyam -somarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria