Declension table of ?somapītha

Deva

MasculineSingularDualPlural
Nominativesomapīthaḥ somapīthau somapīthāḥ
Vocativesomapītha somapīthau somapīthāḥ
Accusativesomapītham somapīthau somapīthān
Instrumentalsomapīthena somapīthābhyām somapīthaiḥ somapīthebhiḥ
Dativesomapīthāya somapīthābhyām somapīthebhyaḥ
Ablativesomapīthāt somapīthābhyām somapīthebhyaḥ
Genitivesomapīthasya somapīthayoḥ somapīthānām
Locativesomapīthe somapīthayoḥ somapītheṣu

Compound somapītha -

Adverb -somapītham -somapīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria