Declension table of ?somaparyāṇahana

Deva

NeuterSingularDualPlural
Nominativesomaparyāṇahanam somaparyāṇahane somaparyāṇahanāni
Vocativesomaparyāṇahana somaparyāṇahane somaparyāṇahanāni
Accusativesomaparyāṇahanam somaparyāṇahane somaparyāṇahanāni
Instrumentalsomaparyāṇahanena somaparyāṇahanābhyām somaparyāṇahanaiḥ
Dativesomaparyāṇahanāya somaparyāṇahanābhyām somaparyāṇahanebhyaḥ
Ablativesomaparyāṇahanāt somaparyāṇahanābhyām somaparyāṇahanebhyaḥ
Genitivesomaparyāṇahanasya somaparyāṇahanayoḥ somaparyāṇahanānām
Locativesomaparyāṇahane somaparyāṇahanayoḥ somaparyāṇahaneṣu

Compound somaparyāṇahana -

Adverb -somaparyāṇahanam -somaparyāṇahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria