Declension table of ?somakāma

Deva

NeuterSingularDualPlural
Nominativesomakāmam somakāme somakāmāni
Vocativesomakāma somakāme somakāmāni
Accusativesomakāmam somakāme somakāmāni
Instrumentalsomakāmena somakāmābhyām somakāmaiḥ
Dativesomakāmāya somakāmābhyām somakāmebhyaḥ
Ablativesomakāmāt somakāmābhyām somakāmebhyaḥ
Genitivesomakāmasya somakāmayoḥ somakāmānām
Locativesomakāme somakāmayoḥ somakāmeṣu

Compound somakāma -

Adverb -somakāmam -somakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria