Declension table of ?somahotṛsaptaka

Deva

NeuterSingularDualPlural
Nominativesomahotṛsaptakam somahotṛsaptake somahotṛsaptakāni
Vocativesomahotṛsaptaka somahotṛsaptake somahotṛsaptakāni
Accusativesomahotṛsaptakam somahotṛsaptake somahotṛsaptakāni
Instrumentalsomahotṛsaptakena somahotṛsaptakābhyām somahotṛsaptakaiḥ
Dativesomahotṛsaptakāya somahotṛsaptakābhyām somahotṛsaptakebhyaḥ
Ablativesomahotṛsaptakāt somahotṛsaptakābhyām somahotṛsaptakebhyaḥ
Genitivesomahotṛsaptakasya somahotṛsaptakayoḥ somahotṛsaptakānām
Locativesomahotṛsaptake somahotṛsaptakayoḥ somahotṛsaptakeṣu

Compound somahotṛsaptaka -

Adverb -somahotṛsaptakam -somahotṛsaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria