Declension table of ?somagrahaṇa

Deva

NeuterSingularDualPlural
Nominativesomagrahaṇam somagrahaṇe somagrahaṇāni
Vocativesomagrahaṇa somagrahaṇe somagrahaṇāni
Accusativesomagrahaṇam somagrahaṇe somagrahaṇāni
Instrumentalsomagrahaṇena somagrahaṇābhyām somagrahaṇaiḥ
Dativesomagrahaṇāya somagrahaṇābhyām somagrahaṇebhyaḥ
Ablativesomagrahaṇāt somagrahaṇābhyām somagrahaṇebhyaḥ
Genitivesomagrahaṇasya somagrahaṇayoḥ somagrahaṇānām
Locativesomagrahaṇe somagrahaṇayoḥ somagrahaṇeṣu

Compound somagrahaṇa -

Adverb -somagrahaṇam -somagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria