Declension table of ?somagraha

Deva

MasculineSingularDualPlural
Nominativesomagrahaḥ somagrahau somagrahāḥ
Vocativesomagraha somagrahau somagrahāḥ
Accusativesomagraham somagrahau somagrahān
Instrumentalsomagraheṇa somagrahābhyām somagrahaiḥ somagrahebhiḥ
Dativesomagrahāya somagrahābhyām somagrahebhyaḥ
Ablativesomagrahāt somagrahābhyām somagrahebhyaḥ
Genitivesomagrahasya somagrahayoḥ somagrahāṇām
Locativesomagrahe somagrahayoḥ somagraheṣu

Compound somagraha -

Adverb -somagraham -somagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria