Declension table of ?somadakṣa

Deva

MasculineSingularDualPlural
Nominativesomadakṣaḥ somadakṣau somadakṣāḥ
Vocativesomadakṣa somadakṣau somadakṣāḥ
Accusativesomadakṣam somadakṣau somadakṣān
Instrumentalsomadakṣeṇa somadakṣābhyām somadakṣaiḥ somadakṣebhiḥ
Dativesomadakṣāya somadakṣābhyām somadakṣebhyaḥ
Ablativesomadakṣāt somadakṣābhyām somadakṣebhyaḥ
Genitivesomadakṣasya somadakṣayoḥ somadakṣāṇām
Locativesomadakṣe somadakṣayoḥ somadakṣeṣu

Compound somadakṣa -

Adverb -somadakṣam -somadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria