Declension table of ?somacakṣasā

Deva

FeminineSingularDualPlural
Nominativesomacakṣasā somacakṣase somacakṣasāḥ
Vocativesomacakṣase somacakṣase somacakṣasāḥ
Accusativesomacakṣasām somacakṣase somacakṣasāḥ
Instrumentalsomacakṣasayā somacakṣasābhyām somacakṣasābhiḥ
Dativesomacakṣasāyai somacakṣasābhyām somacakṣasābhyaḥ
Ablativesomacakṣasāyāḥ somacakṣasābhyām somacakṣasābhyaḥ
Genitivesomacakṣasāyāḥ somacakṣasayoḥ somacakṣasānām
Locativesomacakṣasāyām somacakṣasayoḥ somacakṣasāsu

Adverb -somacakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria