Declension table of ?somabhava

Deva

MasculineSingularDualPlural
Nominativesomabhavaḥ somabhavau somabhavāḥ
Vocativesomabhava somabhavau somabhavāḥ
Accusativesomabhavam somabhavau somabhavān
Instrumentalsomabhavena somabhavābhyām somabhavaiḥ somabhavebhiḥ
Dativesomabhavāya somabhavābhyām somabhavebhyaḥ
Ablativesomabhavāt somabhavābhyām somabhavebhyaḥ
Genitivesomabhavasya somabhavayoḥ somabhavānām
Locativesomabhave somabhavayoḥ somabhaveṣu

Compound somabhava -

Adverb -somabhavam -somabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria