Declension table of ?somabhāgavatācārya

Deva

MasculineSingularDualPlural
Nominativesomabhāgavatācāryaḥ somabhāgavatācāryau somabhāgavatācāryāḥ
Vocativesomabhāgavatācārya somabhāgavatācāryau somabhāgavatācāryāḥ
Accusativesomabhāgavatācāryam somabhāgavatācāryau somabhāgavatācāryān
Instrumentalsomabhāgavatācāryeṇa somabhāgavatācāryābhyām somabhāgavatācāryaiḥ somabhāgavatācāryebhiḥ
Dativesomabhāgavatācāryāya somabhāgavatācāryābhyām somabhāgavatācāryebhyaḥ
Ablativesomabhāgavatācāryāt somabhāgavatācāryābhyām somabhāgavatācāryebhyaḥ
Genitivesomabhāgavatācāryasya somabhāgavatācāryayoḥ somabhāgavatācāryāṇām
Locativesomabhāgavatācārye somabhāgavatācāryayoḥ somabhāgavatācāryeṣu

Compound somabhāgavatācārya -

Adverb -somabhāgavatācāryam -somabhāgavatācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria