Declension table of ?somātmaka

Deva

MasculineSingularDualPlural
Nominativesomātmakaḥ somātmakau somātmakāḥ
Vocativesomātmaka somātmakau somātmakāḥ
Accusativesomātmakam somātmakau somātmakān
Instrumentalsomātmakena somātmakābhyām somātmakaiḥ somātmakebhiḥ
Dativesomātmakāya somātmakābhyām somātmakebhyaḥ
Ablativesomātmakāt somātmakābhyām somātmakebhyaḥ
Genitivesomātmakasya somātmakayoḥ somātmakānām
Locativesomātmake somātmakayoḥ somātmakeṣu

Compound somātmaka -

Adverb -somātmakam -somātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria