Declension table of ?somāsandī

Deva

FeminineSingularDualPlural
Nominativesomāsandī somāsandyau somāsandyaḥ
Vocativesomāsandi somāsandyau somāsandyaḥ
Accusativesomāsandīm somāsandyau somāsandīḥ
Instrumentalsomāsandyā somāsandībhyām somāsandībhiḥ
Dativesomāsandyai somāsandībhyām somāsandībhyaḥ
Ablativesomāsandyāḥ somāsandībhyām somāsandībhyaḥ
Genitivesomāsandyāḥ somāsandyoḥ somāsandīnām
Locativesomāsandyām somāsandyoḥ somāsandīṣu

Compound somāsandi - somāsandī -

Adverb -somāsandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria