Declension table of ?somāpauṣṇa

Deva

MasculineSingularDualPlural
Nominativesomāpauṣṇaḥ somāpauṣṇau somāpauṣṇāḥ
Vocativesomāpauṣṇa somāpauṣṇau somāpauṣṇāḥ
Accusativesomāpauṣṇam somāpauṣṇau somāpauṣṇān
Instrumentalsomāpauṣṇena somāpauṣṇābhyām somāpauṣṇaiḥ somāpauṣṇebhiḥ
Dativesomāpauṣṇāya somāpauṣṇābhyām somāpauṣṇebhyaḥ
Ablativesomāpauṣṇāt somāpauṣṇābhyām somāpauṣṇebhyaḥ
Genitivesomāpauṣṇasya somāpauṣṇayoḥ somāpauṣṇānām
Locativesomāpauṣṇe somāpauṣṇayoḥ somāpauṣṇeṣu

Compound somāpauṣṇa -

Adverb -somāpauṣṇam -somāpauṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria