Declension table of ?somānandasūnu

Deva

MasculineSingularDualPlural
Nominativesomānandasūnuḥ somānandasūnū somānandasūnavaḥ
Vocativesomānandasūno somānandasūnū somānandasūnavaḥ
Accusativesomānandasūnum somānandasūnū somānandasūnūn
Instrumentalsomānandasūnunā somānandasūnubhyām somānandasūnubhiḥ
Dativesomānandasūnave somānandasūnubhyām somānandasūnubhyaḥ
Ablativesomānandasūnoḥ somānandasūnubhyām somānandasūnubhyaḥ
Genitivesomānandasūnoḥ somānandasūnvoḥ somānandasūnūnām
Locativesomānandasūnau somānandasūnvoḥ somānandasūnuṣu

Compound somānandasūnu -

Adverb -somānandasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria