Declension table of ?somānandabhāṣya

Deva

NeuterSingularDualPlural
Nominativesomānandabhāṣyam somānandabhāṣye somānandabhāṣyāṇi
Vocativesomānandabhāṣya somānandabhāṣye somānandabhāṣyāṇi
Accusativesomānandabhāṣyam somānandabhāṣye somānandabhāṣyāṇi
Instrumentalsomānandabhāṣyeṇa somānandabhāṣyābhyām somānandabhāṣyaiḥ
Dativesomānandabhāṣyāya somānandabhāṣyābhyām somānandabhāṣyebhyaḥ
Ablativesomānandabhāṣyāt somānandabhāṣyābhyām somānandabhāṣyebhyaḥ
Genitivesomānandabhāṣyasya somānandabhāṣyayoḥ somānandabhāṣyāṇām
Locativesomānandabhāṣye somānandabhāṣyayoḥ somānandabhāṣyeṣu

Compound somānandabhāṣya -

Adverb -somānandabhāṣyam -somānandabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria