Declension table of ?somānandācārya

Deva

MasculineSingularDualPlural
Nominativesomānandācāryaḥ somānandācāryau somānandācāryāḥ
Vocativesomānandācārya somānandācāryau somānandācāryāḥ
Accusativesomānandācāryam somānandācāryau somānandācāryān
Instrumentalsomānandācāryeṇa somānandācāryābhyām somānandācāryaiḥ somānandācāryebhiḥ
Dativesomānandācāryāya somānandācāryābhyām somānandācāryebhyaḥ
Ablativesomānandācāryāt somānandācāryābhyām somānandācāryebhyaḥ
Genitivesomānandācāryasya somānandācāryayoḥ somānandācāryāṇām
Locativesomānandācārye somānandācāryayoḥ somānandācāryeṣu

Compound somānandācārya -

Adverb -somānandācāryam -somānandācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria