Declension table of ?somāgniṣṭoma

Deva

MasculineSingularDualPlural
Nominativesomāgniṣṭomaḥ somāgniṣṭomau somāgniṣṭomāḥ
Vocativesomāgniṣṭoma somāgniṣṭomau somāgniṣṭomāḥ
Accusativesomāgniṣṭomam somāgniṣṭomau somāgniṣṭomān
Instrumentalsomāgniṣṭomena somāgniṣṭomābhyām somāgniṣṭomaiḥ somāgniṣṭomebhiḥ
Dativesomāgniṣṭomāya somāgniṣṭomābhyām somāgniṣṭomebhyaḥ
Ablativesomāgniṣṭomāt somāgniṣṭomābhyām somāgniṣṭomebhyaḥ
Genitivesomāgniṣṭomasya somāgniṣṭomayoḥ somāgniṣṭomānām
Locativesomāgniṣṭome somāgniṣṭomayoḥ somāgniṣṭomeṣu

Compound somāgniṣṭoma -

Adverb -somāgniṣṭomam -somāgniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria