Declension table of ?somāditya

Deva

MasculineSingularDualPlural
Nominativesomādityaḥ somādityau somādityāḥ
Vocativesomāditya somādityau somādityāḥ
Accusativesomādityam somādityau somādityān
Instrumentalsomādityena somādityābhyām somādityaiḥ somādityebhiḥ
Dativesomādityāya somādityābhyām somādityebhyaḥ
Ablativesomādityāt somādityābhyām somādityebhyaḥ
Genitivesomādityasya somādityayoḥ somādityānām
Locativesomāditye somādityayoḥ somādityeṣu

Compound somāditya -

Adverb -somādityam -somādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria