Declension table of ?soddhāravibhāginī

Deva

FeminineSingularDualPlural
Nominativesoddhāravibhāginī soddhāravibhāginyau soddhāravibhāginyaḥ
Vocativesoddhāravibhāgini soddhāravibhāginyau soddhāravibhāginyaḥ
Accusativesoddhāravibhāginīm soddhāravibhāginyau soddhāravibhāginīḥ
Instrumentalsoddhāravibhāginyā soddhāravibhāginībhyām soddhāravibhāginībhiḥ
Dativesoddhāravibhāginyai soddhāravibhāginībhyām soddhāravibhāginībhyaḥ
Ablativesoddhāravibhāginyāḥ soddhāravibhāginībhyām soddhāravibhāginībhyaḥ
Genitivesoddhāravibhāginyāḥ soddhāravibhāginyoḥ soddhāravibhāginīnām
Locativesoddhāravibhāginyām soddhāravibhāginyoḥ soddhāravibhāginīṣu

Compound soddhāravibhāgini - soddhāravibhāginī -

Adverb -soddhāravibhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria