Declension table of ?snuṣātva

Deva

NeuterSingularDualPlural
Nominativesnuṣātvam snuṣātve snuṣātvāni
Vocativesnuṣātva snuṣātve snuṣātvāni
Accusativesnuṣātvam snuṣātve snuṣātvāni
Instrumentalsnuṣātvena snuṣātvābhyām snuṣātvaiḥ
Dativesnuṣātvāya snuṣātvābhyām snuṣātvebhyaḥ
Ablativesnuṣātvāt snuṣātvābhyām snuṣātvebhyaḥ
Genitivesnuṣātvasya snuṣātvayoḥ snuṣātvānām
Locativesnuṣātve snuṣātvayoḥ snuṣātveṣu

Compound snuṣātva -

Adverb -snuṣātvam -snuṣātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria