Declension table of ?snigdhoṣṇa

Deva

NeuterSingularDualPlural
Nominativesnigdhoṣṇam snigdhoṣṇe snigdhoṣṇāni
Vocativesnigdhoṣṇa snigdhoṣṇe snigdhoṣṇāni
Accusativesnigdhoṣṇam snigdhoṣṇe snigdhoṣṇāni
Instrumentalsnigdhoṣṇena snigdhoṣṇābhyām snigdhoṣṇaiḥ
Dativesnigdhoṣṇāya snigdhoṣṇābhyām snigdhoṣṇebhyaḥ
Ablativesnigdhoṣṇāt snigdhoṣṇābhyām snigdhoṣṇebhyaḥ
Genitivesnigdhoṣṇasya snigdhoṣṇayoḥ snigdhoṣṇānām
Locativesnigdhoṣṇe snigdhoṣṇayoḥ snigdhoṣṇeṣu

Compound snigdhoṣṇa -

Adverb -snigdhoṣṇam -snigdhoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria