Declension table of ?snigdhavarṇa

Deva

MasculineSingularDualPlural
Nominativesnigdhavarṇaḥ snigdhavarṇau snigdhavarṇāḥ
Vocativesnigdhavarṇa snigdhavarṇau snigdhavarṇāḥ
Accusativesnigdhavarṇam snigdhavarṇau snigdhavarṇān
Instrumentalsnigdhavarṇena snigdhavarṇābhyām snigdhavarṇaiḥ snigdhavarṇebhiḥ
Dativesnigdhavarṇāya snigdhavarṇābhyām snigdhavarṇebhyaḥ
Ablativesnigdhavarṇāt snigdhavarṇābhyām snigdhavarṇebhyaḥ
Genitivesnigdhavarṇasya snigdhavarṇayoḥ snigdhavarṇānām
Locativesnigdhavarṇe snigdhavarṇayoḥ snigdhavarṇeṣu

Compound snigdhavarṇa -

Adverb -snigdhavarṇam -snigdhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria