Declension table of ?snigdhaparṇī

Deva

FeminineSingularDualPlural
Nominativesnigdhaparṇī snigdhaparṇyau snigdhaparṇyaḥ
Vocativesnigdhaparṇi snigdhaparṇyau snigdhaparṇyaḥ
Accusativesnigdhaparṇīm snigdhaparṇyau snigdhaparṇīḥ
Instrumentalsnigdhaparṇyā snigdhaparṇībhyām snigdhaparṇībhiḥ
Dativesnigdhaparṇyai snigdhaparṇībhyām snigdhaparṇībhyaḥ
Ablativesnigdhaparṇyāḥ snigdhaparṇībhyām snigdhaparṇībhyaḥ
Genitivesnigdhaparṇyāḥ snigdhaparṇyoḥ snigdhaparṇīnām
Locativesnigdhaparṇyām snigdhaparṇyoḥ snigdhaparṇīṣu

Compound snigdhaparṇi - snigdhaparṇī -

Adverb -snigdhaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria