Declension table of ?snigdhāñjana

Deva

NeuterSingularDualPlural
Nominativesnigdhāñjanam snigdhāñjane snigdhāñjanāni
Vocativesnigdhāñjana snigdhāñjane snigdhāñjanāni
Accusativesnigdhāñjanam snigdhāñjane snigdhāñjanāni
Instrumentalsnigdhāñjanena snigdhāñjanābhyām snigdhāñjanaiḥ
Dativesnigdhāñjanāya snigdhāñjanābhyām snigdhāñjanebhyaḥ
Ablativesnigdhāñjanāt snigdhāñjanābhyām snigdhāñjanebhyaḥ
Genitivesnigdhāñjanasya snigdhāñjanayoḥ snigdhāñjanānām
Locativesnigdhāñjane snigdhāñjanayoḥ snigdhāñjaneṣu

Compound snigdhāñjana -

Adverb -snigdhāñjanam -snigdhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria