Declension table of ?snehavat

Deva

MasculineSingularDualPlural
Nominativesnehavān snehavantau snehavantaḥ
Vocativesnehavan snehavantau snehavantaḥ
Accusativesnehavantam snehavantau snehavataḥ
Instrumentalsnehavatā snehavadbhyām snehavadbhiḥ
Dativesnehavate snehavadbhyām snehavadbhyaḥ
Ablativesnehavataḥ snehavadbhyām snehavadbhyaḥ
Genitivesnehavataḥ snehavatoḥ snehavatām
Locativesnehavati snehavatoḥ snehavatsu

Compound snehavat -

Adverb -snehavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria