Declension table of ?snehasambhāṣa

Deva

MasculineSingularDualPlural
Nominativesnehasambhāṣaḥ snehasambhāṣau snehasambhāṣāḥ
Vocativesnehasambhāṣa snehasambhāṣau snehasambhāṣāḥ
Accusativesnehasambhāṣam snehasambhāṣau snehasambhāṣān
Instrumentalsnehasambhāṣeṇa snehasambhāṣābhyām snehasambhāṣaiḥ snehasambhāṣebhiḥ
Dativesnehasambhāṣāya snehasambhāṣābhyām snehasambhāṣebhyaḥ
Ablativesnehasambhāṣāt snehasambhāṣābhyām snehasambhāṣebhyaḥ
Genitivesnehasambhāṣasya snehasambhāṣayoḥ snehasambhāṣāṇām
Locativesnehasambhāṣe snehasambhāṣayoḥ snehasambhāṣeṣu

Compound snehasambhāṣa -

Adverb -snehasambhāṣam -snehasambhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria