Declension table of ?snehasaṃyukta

Deva

MasculineSingularDualPlural
Nominativesnehasaṃyuktaḥ snehasaṃyuktau snehasaṃyuktāḥ
Vocativesnehasaṃyukta snehasaṃyuktau snehasaṃyuktāḥ
Accusativesnehasaṃyuktam snehasaṃyuktau snehasaṃyuktān
Instrumentalsnehasaṃyuktena snehasaṃyuktābhyām snehasaṃyuktaiḥ snehasaṃyuktebhiḥ
Dativesnehasaṃyuktāya snehasaṃyuktābhyām snehasaṃyuktebhyaḥ
Ablativesnehasaṃyuktāt snehasaṃyuktābhyām snehasaṃyuktebhyaḥ
Genitivesnehasaṃyuktasya snehasaṃyuktayoḥ snehasaṃyuktānām
Locativesnehasaṃyukte snehasaṃyuktayoḥ snehasaṃyukteṣu

Compound snehasaṃyukta -

Adverb -snehasaṃyuktam -snehasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria