Declension table of ?sneharaṅga

Deva

MasculineSingularDualPlural
Nominativesneharaṅgaḥ sneharaṅgau sneharaṅgāḥ
Vocativesneharaṅga sneharaṅgau sneharaṅgāḥ
Accusativesneharaṅgam sneharaṅgau sneharaṅgān
Instrumentalsneharaṅgeṇa sneharaṅgābhyām sneharaṅgaiḥ sneharaṅgebhiḥ
Dativesneharaṅgāya sneharaṅgābhyām sneharaṅgebhyaḥ
Ablativesneharaṅgāt sneharaṅgābhyām sneharaṅgebhyaḥ
Genitivesneharaṅgasya sneharaṅgayoḥ sneharaṅgāṇām
Locativesneharaṅge sneharaṅgayoḥ sneharaṅgeṣu

Compound sneharaṅga -

Adverb -sneharaṅgam -sneharaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria