Declension table of ?snehapakva

Deva

NeuterSingularDualPlural
Nominativesnehapakvam snehapakve snehapakvāni
Vocativesnehapakva snehapakve snehapakvāni
Accusativesnehapakvam snehapakve snehapakvāni
Instrumentalsnehapakvena snehapakvābhyām snehapakvaiḥ
Dativesnehapakvāya snehapakvābhyām snehapakvebhyaḥ
Ablativesnehapakvāt snehapakvābhyām snehapakvebhyaḥ
Genitivesnehapakvasya snehapakvayoḥ snehapakvānām
Locativesnehapakve snehapakvayoḥ snehapakveṣu

Compound snehapakva -

Adverb -snehapakvam -snehapakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria