Declension table of ?snehapāna

Deva

NeuterSingularDualPlural
Nominativesnehapānam snehapāne snehapānāni
Vocativesnehapāna snehapāne snehapānāni
Accusativesnehapānam snehapāne snehapānāni
Instrumentalsnehapānena snehapānābhyām snehapānaiḥ
Dativesnehapānāya snehapānābhyām snehapānebhyaḥ
Ablativesnehapānāt snehapānābhyām snehapānebhyaḥ
Genitivesnehapānasya snehapānayoḥ snehapānānām
Locativesnehapāne snehapānayoḥ snehapāneṣu

Compound snehapāna -

Adverb -snehapānam -snehapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria