Declension table of ?snehabīja

Deva

MasculineSingularDualPlural
Nominativesnehabījaḥ snehabījau snehabījāḥ
Vocativesnehabīja snehabījau snehabījāḥ
Accusativesnehabījam snehabījau snehabījān
Instrumentalsnehabījena snehabījābhyām snehabījaiḥ snehabījebhiḥ
Dativesnehabījāya snehabījābhyām snehabījebhyaḥ
Ablativesnehabījāt snehabījābhyām snehabījebhyaḥ
Genitivesnehabījasya snehabījayoḥ snehabījānām
Locativesnehabīje snehabījayoḥ snehabījeṣu

Compound snehabīja -

Adverb -snehabījam -snehabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria