Declension table of ?snehabandha

Deva

MasculineSingularDualPlural
Nominativesnehabandhaḥ snehabandhau snehabandhāḥ
Vocativesnehabandha snehabandhau snehabandhāḥ
Accusativesnehabandham snehabandhau snehabandhān
Instrumentalsnehabandhena snehabandhābhyām snehabandhaiḥ snehabandhebhiḥ
Dativesnehabandhāya snehabandhābhyām snehabandhebhyaḥ
Ablativesnehabandhāt snehabandhābhyām snehabandhebhyaḥ
Genitivesnehabandhasya snehabandhayoḥ snehabandhānām
Locativesnehabandhe snehabandhayoḥ snehabandheṣu

Compound snehabandha -

Adverb -snehabandham -snehabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria