Declension table of ?snehāktā

Deva

FeminineSingularDualPlural
Nominativesnehāktā snehākte snehāktāḥ
Vocativesnehākte snehākte snehāktāḥ
Accusativesnehāktām snehākte snehāktāḥ
Instrumentalsnehāktayā snehāktābhyām snehāktābhiḥ
Dativesnehāktāyai snehāktābhyām snehāktābhyaḥ
Ablativesnehāktāyāḥ snehāktābhyām snehāktābhyaḥ
Genitivesnehāktāyāḥ snehāktayoḥ snehāktānām
Locativesnehāktāyām snehāktayoḥ snehāktāsu

Adverb -snehāktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria