Declension table of ?snehābhyaktā

Deva

FeminineSingularDualPlural
Nominativesnehābhyaktā snehābhyakte snehābhyaktāḥ
Vocativesnehābhyakte snehābhyakte snehābhyaktāḥ
Accusativesnehābhyaktām snehābhyakte snehābhyaktāḥ
Instrumentalsnehābhyaktayā snehābhyaktābhyām snehābhyaktābhiḥ
Dativesnehābhyaktāyai snehābhyaktābhyām snehābhyaktābhyaḥ
Ablativesnehābhyaktāyāḥ snehābhyaktābhyām snehābhyaktābhyaḥ
Genitivesnehābhyaktāyāḥ snehābhyaktayoḥ snehābhyaktānām
Locativesnehābhyaktāyām snehābhyaktayoḥ snehābhyaktāsu

Adverb -snehābhyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria