Declension table of ?snāyujālavat

Deva

MasculineSingularDualPlural
Nominativesnāyujālavān snāyujālavantau snāyujālavantaḥ
Vocativesnāyujālavan snāyujālavantau snāyujālavantaḥ
Accusativesnāyujālavantam snāyujālavantau snāyujālavataḥ
Instrumentalsnāyujālavatā snāyujālavadbhyām snāyujālavadbhiḥ
Dativesnāyujālavate snāyujālavadbhyām snāyujālavadbhyaḥ
Ablativesnāyujālavataḥ snāyujālavadbhyām snāyujālavadbhyaḥ
Genitivesnāyujālavataḥ snāyujālavatoḥ snāyujālavatām
Locativesnāyujālavati snāyujālavatoḥ snāyujālavatsu

Compound snāyujālavat -

Adverb -snāyujālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria