Declension table of ?snāvasantata

Deva

MasculineSingularDualPlural
Nominativesnāvasantataḥ snāvasantatau snāvasantatāḥ
Vocativesnāvasantata snāvasantatau snāvasantatāḥ
Accusativesnāvasantatam snāvasantatau snāvasantatān
Instrumentalsnāvasantatena snāvasantatābhyām snāvasantataiḥ snāvasantatebhiḥ
Dativesnāvasantatāya snāvasantatābhyām snāvasantatebhyaḥ
Ablativesnāvasantatāt snāvasantatābhyām snāvasantatebhyaḥ
Genitivesnāvasantatasya snāvasantatayoḥ snāvasantatānām
Locativesnāvasantate snāvasantatayoḥ snāvasantateṣu

Compound snāvasantata -

Adverb -snāvasantatam -snāvasantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria