Declension table of ?smottara

Deva

MasculineSingularDualPlural
Nominativesmottaraḥ smottarau smottarāḥ
Vocativesmottara smottarau smottarāḥ
Accusativesmottaram smottarau smottarān
Instrumentalsmottareṇa smottarābhyām smottaraiḥ smottarebhiḥ
Dativesmottarāya smottarābhyām smottarebhyaḥ
Ablativesmottarāt smottarābhyām smottarebhyaḥ
Genitivesmottarasya smottarayoḥ smottarāṇām
Locativesmottare smottarayoḥ smottareṣu

Compound smottara -

Adverb -smottaram -smottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria