Declension table of ?smitaśālin

Deva

MasculineSingularDualPlural
Nominativesmitaśālī smitaśālinau smitaśālinaḥ
Vocativesmitaśālin smitaśālinau smitaśālinaḥ
Accusativesmitaśālinam smitaśālinau smitaśālinaḥ
Instrumentalsmitaśālinā smitaśālibhyām smitaśālibhiḥ
Dativesmitaśāline smitaśālibhyām smitaśālibhyaḥ
Ablativesmitaśālinaḥ smitaśālibhyām smitaśālibhyaḥ
Genitivesmitaśālinaḥ smitaśālinoḥ smitaśālinām
Locativesmitaśālini smitaśālinoḥ smitaśāliṣu

Compound smitaśāli -

Adverb -smitaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria