Declension table of ?smayana

Deva

NeuterSingularDualPlural
Nominativesmayanam smayane smayanāni
Vocativesmayana smayane smayanāni
Accusativesmayanam smayane smayanāni
Instrumentalsmayanena smayanābhyām smayanaiḥ
Dativesmayanāya smayanābhyām smayanebhyaḥ
Ablativesmayanāt smayanābhyām smayanebhyaḥ
Genitivesmayanasya smayanayoḥ smayanānām
Locativesmayane smayanayoḥ smayaneṣu

Compound smayana -

Adverb -smayanam -smayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria