Declension table of ?smayadāna

Deva

NeuterSingularDualPlural
Nominativesmayadānam smayadāne smayadānāni
Vocativesmayadāna smayadāne smayadānāni
Accusativesmayadānam smayadāne smayadānāni
Instrumentalsmayadānena smayadānābhyām smayadānaiḥ
Dativesmayadānāya smayadānābhyām smayadānebhyaḥ
Ablativesmayadānāt smayadānābhyām smayadānebhyaḥ
Genitivesmayadānasya smayadānayoḥ smayadānānām
Locativesmayadāne smayadānayoḥ smayadāneṣu

Compound smayadāna -

Adverb -smayadānam -smayadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria