Declension table of ?smarapīḍita

Deva

NeuterSingularDualPlural
Nominativesmarapīḍitam smarapīḍite smarapīḍitāni
Vocativesmarapīḍita smarapīḍite smarapīḍitāni
Accusativesmarapīḍitam smarapīḍite smarapīḍitāni
Instrumentalsmarapīḍitena smarapīḍitābhyām smarapīḍitaiḥ
Dativesmarapīḍitāya smarapīḍitābhyām smarapīḍitebhyaḥ
Ablativesmarapīḍitāt smarapīḍitābhyām smarapīḍitebhyaḥ
Genitivesmarapīḍitasya smarapīḍitayoḥ smarapīḍitānām
Locativesmarapīḍite smarapīḍitayoḥ smarapīḍiteṣu

Compound smarapīḍita -

Adverb -smarapīḍitam -smarapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria