Declension table of ?smarākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesmarākṛṣṭaḥ smarākṛṣṭau smarākṛṣṭāḥ
Vocativesmarākṛṣṭa smarākṛṣṭau smarākṛṣṭāḥ
Accusativesmarākṛṣṭam smarākṛṣṭau smarākṛṣṭān
Instrumentalsmarākṛṣṭena smarākṛṣṭābhyām smarākṛṣṭaiḥ smarākṛṣṭebhiḥ
Dativesmarākṛṣṭāya smarākṛṣṭābhyām smarākṛṣṭebhyaḥ
Ablativesmarākṛṣṭāt smarākṛṣṭābhyām smarākṛṣṭebhyaḥ
Genitivesmarākṛṣṭasya smarākṛṣṭayoḥ smarākṛṣṭānām
Locativesmarākṛṣṭe smarākṛṣṭayoḥ smarākṛṣṭeṣu

Compound smarākṛṣṭa -

Adverb -smarākṛṣṭam -smarākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria