Declension table of ?smarādhivāsa

Deva

MasculineSingularDualPlural
Nominativesmarādhivāsaḥ smarādhivāsau smarādhivāsāḥ
Vocativesmarādhivāsa smarādhivāsau smarādhivāsāḥ
Accusativesmarādhivāsam smarādhivāsau smarādhivāsān
Instrumentalsmarādhivāsena smarādhivāsābhyām smarādhivāsaiḥ smarādhivāsebhiḥ
Dativesmarādhivāsāya smarādhivāsābhyām smarādhivāsebhyaḥ
Ablativesmarādhivāsāt smarādhivāsābhyām smarādhivāsebhyaḥ
Genitivesmarādhivāsasya smarādhivāsayoḥ smarādhivāsānām
Locativesmarādhivāse smarādhivāsayoḥ smarādhivāseṣu

Compound smarādhivāsa -

Adverb -smarādhivāsam -smarādhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria